Original

अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः ।सर्वेषां कर्मणां तात फले नित्यमनित्यता ॥ २३ ॥

Segmented

अमर्षेण एव च अपि अर्थाः न आरब्धव्याः सु बालिशैः सर्वेषाम् कर्मणाम् तात फले नित्यम् अनित्य-ता

Analysis

Word Lemma Parse
अमर्षेण अमर्ष pos=n,g=m,c=3,n=s
एव एव pos=i
pos=i
अपि अपि pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
आरब्धव्याः आरभ् pos=va,g=m,c=1,n=p,f=krtya
सु सु pos=i
बालिशैः बालिश pos=a,g=m,c=3,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
फले फल pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
अनित्य अनित्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s