Original

ईदृशं भवती कंचिदुपायमनुपश्यति ।तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते ।करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥ २१ ॥

Segmented

ईदृशम् भवती कंचिद् उपायम् अनुपश्यति तत् मे परिणत-प्रज्ञे सम्यक् प्रब्रूहि पृच्छते करिष्यामि हि तत् सर्वम् यथावद् अनुशासनम्

Analysis

Word Lemma Parse
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
भवती भवत् pos=a,g=f,c=1,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
उपायम् उपाय pos=n,g=m,c=2,n=s
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
परिणत परिणम् pos=va,comp=y,f=part
प्रज्ञे प्रज्ञा pos=n,g=f,c=8,n=s
सम्यक् सम्यक् pos=i
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
हि हि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावद् यथावत् pos=i
अनुशासनम् अनुशासन pos=n,g=n,c=2,n=s