Original

पुत्र उवाच ।अकोशस्यासहायस्य कुतः स्विद्विजयो मम ।इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम् ।राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः ॥ २० ॥

Segmented

पुत्र उवाच अकोशस्य असहायस्य कुतः स्विद् विजयो मम इति अवस्थाम् विदित्वा इमाम् आत्मना आत्मनि दारुणाम् राज्याद् भावो निवृत्तो मे त्रिदिवाद् इव दुष्कृतेः

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अकोशस्य अकोश pos=a,g=m,c=6,n=s
असहायस्य असहाय pos=a,g=m,c=6,n=s
कुतः कुतस् pos=i
स्विद् स्विद् pos=i
विजयो विजय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
इति इति pos=i
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
विदित्वा विद् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
दारुणाम् दारुण pos=a,g=f,c=2,n=s
राज्याद् राज्य pos=n,g=n,c=5,n=s
भावो भाव pos=n,g=m,c=1,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
त्रिदिवाद् त्रिदिव pos=n,g=n,c=5,n=s
इव इव pos=i
दुष्कृतेः दुष्कृति pos=a,g=m,c=6,n=s