Original

अहो क्षत्रसमाचारो यत्र मामपरं यथा ।ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ॥ २ ॥

Segmented

अहो क्षत्र-समाचारः यत्र माम् अपरम् यथा ईदृशम् वचनम् ब्रूयाद् भवती पुत्रम् एकजम्

Analysis

Word Lemma Parse
अहो अहो pos=i
क्षत्र क्षत्र pos=n,comp=y
समाचारः समाचार pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
अपरम् अपर pos=n,g=m,c=2,n=s
यथा यथा pos=i
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
भवती भवत् pos=a,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
एकजम् एकज pos=a,g=m,c=2,n=s