Original

मातोवाच ।अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि ।चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ॥ १८ ॥

Segmented

माता उवाच अतो मे भूयसी नन्दिः यद् एवम् अनुपश्यसि चोद्यम् माम् चोदयसि एतत् भृशम् वै चोदयामि ते

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतो अतस् pos=i
मे मद् pos=n,g=,c=6,n=s
भूयसी भूयस् pos=a,g=f,c=1,n=s
नन्दिः नन्दि pos=n,g=f,c=1,n=s
यद् यत् pos=i
एवम् एवम् pos=i
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat
चोद्यम् चोद्य pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
चोदयसि चोदय् pos=v,p=2,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
भृशम् भृशम् pos=i
वै वै pos=i
चोदयामि चोदय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s