Original

पुत्र उवाच ।नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः ।कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् ॥ १७ ॥

Segmented

पुत्र उवाच न इयम् मतिः त्वया वाच्या मातः पुत्रे विशेषतः कारुण्यम् एव अत्र पश्य भूत्वा इह जड-मूक-वत्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वाच्या वच् pos=va,g=f,c=1,n=s,f=krtya
मातः मातृ pos=n,g=f,c=8,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
विशेषतः विशेषतः pos=i
कारुण्यम् कारुण्य pos=n,g=n,c=2,n=s
एव एव pos=i
अत्र अत्र pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
भूत्वा भू pos=vi
इह इह pos=i
जड जड pos=a,comp=y
मूक मूक pos=a,comp=y
वत् वत् pos=i