Original

प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् ।ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ॥ १६ ॥

Segmented

प्रिय-अभावात् च पुरुषो न एव प्राप्नोति शोभनम् ध्रुवम् च अभावम् अभ्येति गत्वा गङ्गा इव सागरम्

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
अभावात् अभाव pos=n,g=m,c=5,n=s
pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
शोभनम् शोभन pos=a,g=n,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
pos=i
अभावम् अभाव pos=n,g=m,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
गत्वा गम् pos=vi
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s