Original

इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति ।यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ॥ १५ ॥

Segmented

इह प्राज्ञो हि पुरुषः सु अल्पम् अप्रियम् इच्छति यस्य सु अल्पम् प्रियम् लोके ध्रुवम् तस्य अल्पम् अप्रियम्

Analysis

Word Lemma Parse
इह इह pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
हि हि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सु सु pos=i
अल्पम् अल्प pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
सु सु pos=i
अल्पम् अल्प pos=a,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ध्रुवम् ध्रुवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s