Original

आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै ।अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ॥ १४ ॥

Segmented

आत्मानम् वा परित्यज्य शत्रून् वा विनिपात्य वै अतो ऽन्येन प्रकारेण शान्तिः अस्य कुतो भवेत्

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
वा वा pos=i
परित्यज्य परित्यज् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
वा वा pos=i
विनिपात्य विनिपातय् pos=vi
वै वै pos=i
अतो अतस् pos=i
ऽन्येन अन्य pos=n,g=m,c=3,n=s
प्रकारेण प्रकार pos=n,g=m,c=3,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कुतो कुतस् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin