Original

मन्युना दह्यमानेन पुरुषेण मनस्विना ।निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया ॥ १३ ॥

Segmented

मन्युना दह्यमानेन पुरुषेण मनस्विना निकृतेन इह बहुशः शत्रून् प्रतिजिगीषया

Analysis

Word Lemma Parse
मन्युना मन्यु pos=n,g=m,c=3,n=s
दह्यमानेन दह् pos=va,g=m,c=3,n=s,f=part
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
मनस्विना मनस्विन् pos=a,g=m,c=3,n=s
निकृतेन निकृ pos=va,g=m,c=3,n=s,f=part
इह इह pos=i
बहुशः बहुशस् pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
प्रतिजिगीषया प्रतिजिगीषा pos=n,g=f,c=3,n=s