Original

न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् ।यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते ॥ १२ ॥

Segmented

न शक्र-भवने पुण्ये दिवि तद् विद्यते सुखम् यद् अमित्रान् वशे कृत्वा क्षत्रियः सुखम् अश्नुते

Analysis

Word Lemma Parse
pos=i
शक्र शक्र pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
दिवि दिव् pos=n,g=,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat