Original

युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च ।क्रूराय कर्मणे नित्यं प्रजानां परिपालने ।जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ॥ ११ ॥

Segmented

युद्धाय क्षत्रियः सृष्टः संजय इह जयाय च क्रूराय कर्मणे नित्यम् प्रजानाम् परिपालने जयन् वा वध्यमानो वा प्राप्नोति इन्द्र-सलोकताम्

Analysis

Word Lemma Parse
युद्धाय युद्ध pos=n,g=n,c=4,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
संजय संजय pos=n,g=m,c=8,n=s
इह इह pos=i
जयाय जय pos=n,g=m,c=4,n=s
pos=i
क्रूराय क्रूर pos=a,g=n,c=4,n=s
कर्मणे कर्मन् pos=n,g=n,c=4,n=s
नित्यम् नित्यम् pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
परिपालने परिपालन pos=n,g=n,c=7,n=s
जयन् जि pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
इन्द्र इन्द्र pos=n,comp=y
सलोकताम् सलोकता pos=n,g=f,c=2,n=s