Original

अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च ।सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ॥ १० ॥

Segmented

अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च सुखम् न एव इह न अमुत्र लभन्ते पुरुष-अधमाः

Analysis

Word Lemma Parse
अकुर्वन्तो अकुर्वत् pos=a,g=m,c=1,n=p
हि हि pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
निन्दितानि निन्द् pos=va,g=n,c=2,n=p,f=part
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
लभन्ते लभ् pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
अधमाः अधम pos=a,g=m,c=1,n=p