Original

पुत्र उवाच ।कृष्णायसस्येव च ते संहत्य हृदयं कृतम् ।मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे ॥ १ ॥

Segmented

पुत्र उवाच कृष्णायसस्य इव च ते संहत्य हृदयम् कृतम् मम मातः तु अकरुणे वैर-प्रज्ञे हि अमर्षणे

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृष्णायसस्य कृष्णायस pos=n,g=n,c=6,n=s
इव इव pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
संहत्य संहन् pos=vi
हृदयम् हृदय pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
मातः मातृ pos=n,g=f,c=8,n=s
तु तु pos=i
अकरुणे अकरुण pos=a,g=f,c=8,n=s
वैर वैर pos=n,comp=y
प्रज्ञे प्रज्ञा pos=n,g=f,c=8,n=s
हि हि pos=i
अमर्षणे अमर्षण pos=a,g=f,c=8,n=s