Original

सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् ।अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति ॥ ८ ॥

Segmented

सम्यक् दृष्टिः महा-प्राज्ञः बालम् त्वाम् ब्राह्मणो ऽब्रवीत् अयम् प्राप्य महत् कृच्छ्रम् पुनः वृद्धिम् गमिष्यति

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
बालम् बाल pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अयम् इदम् pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
महत् महत् pos=a,g=n,c=2,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt