Original

तैः कृत्वा सह संघातं गिरिदुर्गालयांश्चर ।काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ॥ ६ ॥

Segmented

तैः कृत्वा सह संघातम् गिरि-दुर्ग-आलयान् चर काले व्यसनम् आकाङ्क्षन् न एव अयम् अजर-अमरः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
कृत्वा कृ pos=vi
सह सह pos=i
संघातम् संघात pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
दुर्ग दुर्ग pos=n,comp=y
आलयान् आलय pos=n,g=m,c=2,n=p
चर चर् pos=v,p=2,n=s,l=lot
काले काल pos=n,g=m,c=7,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अजर अजर pos=a,comp=y
अमरः अमर pos=a,g=m,c=1,n=s