Original

नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः ।ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ॥ ४० ॥

Segmented

नियच्छन्न् इतरान् वर्णान् विनिघ्नन् सर्व-दुष्कृतः स सहायः ऽसहायो वा यावज्जीवम् तथा भवेत्

Analysis

Word Lemma Parse
नियच्छन्न् नियम् pos=va,g=m,c=1,n=s,f=part
इतरान् इतर pos=n,g=m,c=2,n=p
वर्णान् वर्ण pos=n,g=m,c=2,n=p
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
दुष्कृतः दुष्कृत् pos=a,g=m,c=2,n=p
pos=i
सहायः सहाय pos=n,g=m,c=1,n=s
ऽसहायो असहाय pos=a,g=m,c=1,n=s
वा वा pos=i
यावज्जीवम् यावज्जीवम् pos=i
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin