Original

सन्ति वै सिन्धुराजस्य संतुष्टा बहवो जनाः ।दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः ॥ ४ ॥

Segmented

सन्ति वै सिन्धुराजस्य संतुष्टा बहवो जनाः दौर्बल्याद् आसते मूढा व्यसन-ओघ-प्रतीक्षिन्

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
वै वै pos=i
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
संतुष्टा संतुष् pos=va,g=m,c=1,n=p,f=part
बहवो बहु pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
दौर्बल्याद् दौर्बल्य pos=n,g=n,c=5,n=s
आसते आस् pos=v,p=3,n=p,l=lat
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
व्यसन व्यसन pos=n,comp=y
ओघ ओघ pos=n,comp=y
प्रतीक्षिन् प्रतीक्षिन् pos=a,g=m,c=1,n=p