Original

मातङ्गो मत्त इव च परीयात्सुमहामनाः ।ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च संजय ॥ ३९ ॥

Segmented

मातङ्गो मत्त इव च परीयात् सु महा-मनाः ब्राह्मणेभ्यो नमेत् नित्यम् धर्माय एव च संजय

Analysis

Word Lemma Parse
मातङ्गो मातंग pos=n,g=m,c=1,n=s
मत्त मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
परीयात् परी pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
नमेत् नम् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
धर्माय धर्म pos=n,g=m,c=4,n=s
एव एव pos=i
pos=i
संजय संजय pos=n,g=m,c=8,n=s