Original

यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् ।भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ॥ ३७ ॥

Segmented

यो वै कश्चिद् इह आजातः क्षत्रियः क्षत्र-धर्म-विद् भयाद् वृत्ति-समीक्षः वा न नमेद् इह कस्यचित्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इह इह pos=i
आजातः आजन् pos=va,g=m,c=1,n=s,f=part
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
भयाद् भय pos=n,g=n,c=5,n=s
वृत्ति वृत्ति pos=n,comp=y
समीक्षः समीक्षा pos=n,g=m,c=1,n=s
वा वा pos=i
pos=i
नमेद् नम् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s