Original

अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् ।पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि ॥ ३६ ॥

Segmented

अहम् हि क्षत्र-हृदयम् वेद यत् परिशाश्वतम् पूर्वैः पूर्वतरैः प्रोक्तम् परैः परतरैः अपि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
क्षत्र क्षत्र pos=n,comp=y
हृदयम् हृदय pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
परिशाश्वतम् परिशाश्वत pos=a,g=n,c=1,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
पूर्वतरैः पूर्वतर pos=a,g=m,c=3,n=p
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p
परतरैः परतर pos=a,g=m,c=3,n=p
अपि अपि pos=i