Original

नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः ।न त्वं परस्यानुधुरं तात जीवितुमर्हसि ॥ ३५ ॥

Segmented

न अस्मिन् जातु कुले जातो गच्छेद् यो ऽन्यस्य पृष्ठतः न त्वम् परस्य अनु धुरम् तात जीवितुम् अर्हसि

Analysis

Word Lemma Parse
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
जातु जातु pos=i
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
ऽन्यस्य अन्य pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
परस्य पर pos=n,g=m,c=6,n=s
अनु अनु pos=i
धुरम् धुर pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
जीवितुम् जीव् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat