Original

यदि त्वामनुपश्यामि परस्य प्रियवादिनम् ।पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे ॥ ३४ ॥

Segmented

यदि त्वाम् अनुपश्यामि परस्य प्रिय-वादिनम् पृष्ठतो ऽनुव्रजन्तम् वा का शान्तिः हृदयस्य मे

Analysis

Word Lemma Parse
यदि यदि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
परस्य पर pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽनुव्रजन्तम् अनुव्रज् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
का pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
हृदयस्य हृदय pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s