Original

युवा रूपेण संपन्नो विद्ययाभिजनेन च ।यस्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ।वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत् ॥ ३३ ॥

Segmented

युवा रूपेण सम्पन्नो विद्यया अभिजनेन च यः त्वादृशः विकुर्वीत यशस्वी लोक-विश्रुतः वोढव्ये धुर्यनडुवन् मन्ये मरणम् एव

Analysis

Word Lemma Parse
युवा युवन् pos=n,g=m,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
सम्पन्नो सम्पद् pos=va,g=m,c=1,n=s,f=part
विद्यया विद्या pos=n,g=f,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
त्वादृशः त्वादृश pos=a,g=m,c=1,n=s
विकुर्वीत विकृ pos=v,p=3,n=s,l=vidhilin
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
वोढव्ये वह् pos=va,g=m,c=7,n=s,f=krtya
धुर्यनडुवन् मन् pos=v,p=1,n=s,l=lat
मन्ये मरण pos=n,g=n,c=2,n=s
मरणम् एव pos=i
एव तद् pos=n,g=n,c=2,n=s