Original

उष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा ।मा च सैन्धवकन्यानामवसन्नो वशं गमः ॥ ३२ ॥

Segmented

उष्य सौवीर-कन्याभिः श्लाघस्व अर्थैः यथा पुरा मा च सैन्धव-कन्यानाम् अवसन्नो वशम् गमः

Analysis

Word Lemma Parse
उष्य वस् pos=vi
सौवीर सौवीर pos=n,comp=y
कन्याभिः कन्या pos=n,g=f,c=3,n=p
श्लाघस्व श्लाघ् pos=v,p=2,n=s,l=lot
अर्थैः अर्थ pos=n,g=m,c=3,n=p
यथा यथा pos=i
पुरा पुरा pos=i
मा मा pos=i
pos=i
सैन्धव सैन्धव pos=a,comp=y
कन्यानाम् कन्या pos=n,g=f,c=6,n=p
अवसन्नो अवसद् pos=va,g=m,c=1,n=s,f=part
वशम् वश pos=n,g=m,c=2,n=s
गमः गम् pos=v,p=2,n=s,l=lun_unaug