Original

अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् ।अपि त्वां नानुपश्येयं दीना दीनमवस्थितम् ॥ ३१ ॥

Segmented

अस्मदीयैः च शोचद्भिः नदद्भिः च परैः वृतम् अपि त्वाम् न अनुपश्येयम् दीना दीनम् अवस्थितम्

Analysis

Word Lemma Parse
अस्मदीयैः अस्मदीय pos=a,g=m,c=3,n=p
pos=i
शोचद्भिः शुच् pos=va,g=m,c=3,n=p,f=part
नदद्भिः नद् pos=va,g=m,c=3,n=p,f=part
pos=i
परैः पर pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अनुपश्येयम् अनुपश् pos=v,p=1,n=s,l=vidhilin
दीना दीन pos=a,g=f,c=1,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part