Original

जहि शत्रून्रणे राजन्स्वधर्ममनुपालय ।मा त्वा पश्येत्सुकृपणं शत्रुः श्रीमान्कदाचन ॥ ३० ॥

Segmented

जहि शत्रून् रणे राजन् स्वधर्मम् अनुपालय मा त्वा पश्येत् सु कृपणम् शत्रुः श्रीमान् कदाचन

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
शत्रून् शत्रु pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुपालय अनुपालय् pos=v,p=2,n=s,l=lot
मा मा pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
कृपणम् कृपण pos=a,g=m,c=2,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कदाचन कदाचन pos=i