Original

अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च ।नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ॥ ३ ॥

Segmented

अर्थवत् उपपन्नानि वाक्यानि गुणवन्ति च न एव सम्प्राप्नुवन्ति त्वाम् मुमूर्षुम् इव भेषजम्

Analysis

Word Lemma Parse
अर्थवत् अर्थवत् pos=a,g=n,c=1,n=p
उपपन्नानि उपपद् pos=va,g=n,c=1,n=p,f=part
वाक्यानि वाक्य pos=n,g=n,c=1,n=p
गुणवन्ति गुणवत् pos=a,g=n,c=1,n=p
pos=i
pos=i
एव एव pos=i
सम्प्राप्नुवन्ति सम्प्राप् pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
मुमूर्षुम् मुमूर्षु pos=a,g=m,c=2,n=s
इव इव pos=i
भेषजम् भेषज pos=n,g=n,c=1,n=s