Original

स्वर्गद्वारोपमं राज्यमथ वाप्यमृतोपमम् ।रुद्धमेकायने मत्वा पतोल्मुक इवारिषु ॥ २९ ॥

Segmented

स्वर्ग-द्वार-उपमम् राज्यम् अथ वा अपि अमृत-उपमम् रुद्धम् एकायने मत्वा पत उल्मुके इव अरिषु

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
द्वार द्वार pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
अमृत अमृत pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
रुद्धम् रुध् pos=va,g=n,c=2,n=s,f=part
एकायने एकायन pos=n,g=n,c=7,n=s
मत्वा मन् pos=vi
पत पत् pos=v,p=2,n=s,l=lot
उल्मुके उल्मुक pos=n,g=n,c=7,n=s
इव इव pos=i
अरिषु अरि pos=n,g=m,c=7,n=p