Original

राज्यं वाप्युग्रविभ्रंशं संशयो जीवितस्य वा ।प्रलब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ॥ २८ ॥

Segmented

राज्यम् वा अपि उग्र-विभ्रंशम् संशयो जीवितस्य वा प्रलब्धस्य हि शत्रोः वै शेषम् कुर्वन्ति साधवः

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
उग्र उग्र pos=a,comp=y
विभ्रंशम् विभ्रंश pos=n,g=m,c=2,n=s
संशयो संशय pos=n,g=m,c=1,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
वा वा pos=i
प्रलब्धस्य प्रलभ् pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
शत्रोः शत्रु pos=n,g=m,c=6,n=s
वै वै pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p