Original

त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः ।अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः ॥ २७ ॥

Segmented

त्यक्त्वा आत्मानम् रणे दक्षम् शूरम् कापुरुषा जनाः अवशाः पूरयन्ति स्म सर्व-काम-समृद्धिभिः

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
दक्षम् दक्ष pos=a,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
कापुरुषा कापुरुष pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
अवशाः अवश pos=a,g=m,c=1,n=p
पूरयन्ति पूरय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्धिभिः समृद्धि pos=n,g=f,c=3,n=p