Original

यदैव लभते वीरः सुयुद्धेन महद्यशः ।तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ॥ २६ ॥

Segmented

यदा एव लभते वीरः सु युद्धेन महद् यशः तदा एव प्रव्यथन्ते ऽस्य शत्रवो विनमन्ति च

Analysis

Word Lemma Parse
यदा यदा pos=i
एव एव pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
वीरः वीर pos=n,g=m,c=1,n=s
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
एव एव pos=i
प्रव्यथन्ते प्रव्यथ् pos=v,p=3,n=p,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
शत्रवो शत्रु pos=n,g=m,c=1,n=p
विनमन्ति विनम् pos=v,p=3,n=p,l=lat
pos=i