Original

नाम विश्राव्य वा संख्ये शत्रूनाहूय दंशितान् ।सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम् ॥ २५ ॥

Segmented

नाम विश्राव्य वा संख्ये शत्रून् आहूय दंशितान् सेना-अग्रम् वा अपि विद्राव्य हत्वा वा पुरुषम् वरम्

Analysis

Word Lemma Parse
नाम नामन् pos=n,g=n,c=2,n=s
विश्राव्य विश्रावय् pos=vi
वा वा pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
आहूय आह्वा pos=vi
दंशितान् दंशय् pos=va,g=m,c=2,n=p,f=part
सेना सेना pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
विद्राव्य विद्रावय् pos=vi
हत्वा हन् pos=vi
वा वा pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
वरम् वर pos=a,g=m,c=2,n=s