Original

इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ।माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् ॥ २४ ॥

Segmented

इन्द्रो वृत्र-वधेन एव महा-इन्द्रः समपद्यत माहेन्द्रम् च ग्रहम् लेभे लोकानाम् च ईश्वरः ऽभवत्

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
वृत्र वृत्र pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
एव एव pos=i
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
माहेन्द्रम् माहेन्द्र pos=a,g=m,c=2,n=s
pos=i
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
लोकानाम् लोक pos=n,g=m,c=6,n=p
pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan