Original

निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् ।एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ॥ २३ ॥

Segmented

निर्विण्ण-आत्मा हत-मनाः मुञ्च एताम् पाप-जीविकाम् एक-शत्रु-वधेन एव शूरो गच्छति विश्रुतिम्

Analysis

Word Lemma Parse
निर्विण्ण निर्विण्ण pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
एताम् एतद् pos=n,g=f,c=2,n=s
पाप पाप pos=a,comp=y
जीविकाम् जीविका pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
एव एव pos=i
शूरो शूर pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
विश्रुतिम् विश्रुति pos=n,g=f,c=2,n=s