Original

सर्वे ते शत्रवः सह्या न चेज्जीवितुमिच्छसि ।अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ॥ २२ ॥

Segmented

सर्वे ते शत्रवः सह्या न चेद् जीवसे इच्छसि अथ चेद् ईदृशीम् वृत्तिम् क्लीबाम् अभ्युपपद्यसे

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
शत्रवः शत्रु pos=n,g=m,c=1,n=p
सह्या सह् pos=va,g=m,c=1,n=p,f=krtya
pos=i
चेद् चेद् pos=i
जीवसे जीव् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
अथ अथ pos=i
चेद् चेद् pos=i
ईदृशीम् ईदृश pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
क्लीबाम् क्लीब pos=a,g=f,c=2,n=s
अभ्युपपद्यसे अभ्युपपद् pos=v,p=2,n=s,l=lat