Original

अपारे भव नः पारमप्लवे भव नः प्लवः ।कुरुष्व स्थानमस्थाने मृतान्संजीवयस्व नः ॥ २१ ॥

Segmented

अपारे भव नः पारम् अप्लवे भव नः प्लवः कुरुष्व स्थानम् अस्थाने मृतान् संजीवयस्व नः

Analysis

Word Lemma Parse
अपारे अपार pos=a,g=n,c=7,n=s
भव भू pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
पारम् पार pos=n,g=n,c=1,n=s
अप्लवे अप्लव pos=a,g=n,c=7,n=s
भव भू pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
प्लवः प्लव pos=n,g=m,c=1,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
स्थानम् स्थान pos=n,g=n,c=2,n=s
अस्थाने अस्थान pos=n,g=n,c=7,n=s
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
संजीवयस्व संजीवय् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p