Original

वयमाश्रयणीयाः स्म नाश्रितारः परस्य च ।सान्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम् ॥ २० ॥

Segmented

वयम् आश्रयणीयाः स्म न आश्रितृ परस्य च सा अन्यान् आश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
आश्रयणीयाः आश्रि pos=va,g=m,c=1,n=p,f=krtya
स्म स्म pos=i
pos=i
आश्रितृ आश्रितृ pos=a,g=m,c=1,n=p
परस्य पर pos=n,g=m,c=6,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
आश्रित्य आश्रि pos=vi
जीवन्ती जीव् pos=va,g=f,c=1,n=s,f=part
परित्यक्ष्यामि परित्यज् pos=v,p=1,n=s,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s