Original

नेति चेद्ब्राह्मणान्ब्रूयां दीर्यते हृदयं मम ।न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान् ॥ १९ ॥

Segmented

न इति चेद् ब्राह्मणान् ब्रूयाम् दीर्यते हृदयम् मम न हि अहम् न च मे भर्ता न इति ब्राह्मणम् उक्तवान्

Analysis

Word Lemma Parse
pos=i
इति इति pos=i
चेद् चेद् pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
दीर्यते दृ pos=v,p=3,n=s,l=lat
हृदयम् हृदय pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part