Original

यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा ।श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ॥ १८ ॥

Segmented

यदि कृत्यम् न पश्यामि ते अद्य इह यथा पुरा श्लाघनीयम् यशस्यम् च का शान्तिः हृदयस्य मे

Analysis

Word Lemma Parse
यदि यदि pos=i
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
इह इह pos=i
यथा यथा pos=i
पुरा पुरा pos=i
श्लाघनीयम् श्लाघ् pos=va,g=n,c=2,n=s,f=krtya
यशस्यम् यशस्य pos=a,g=n,c=2,n=s
pos=i
का pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
हृदयस्य हृदय pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s