Original

दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान् ।अवृत्त्यास्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते ॥ १७ ॥

Segmented

दास-कर्म-करान् भृत्यान् आचार्य-ऋत्विज्-पुरोहितान् अवृत्त्या अस्मान् प्रजहतो दृष्ट्वा किम् जीवितेन

Analysis

Word Lemma Parse
दास दास pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
करान् कर pos=a,g=m,c=2,n=p
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
आचार्य आचार्य pos=n,comp=y
ऋत्विज् ऋत्विज् pos=n,comp=y
पुरोहितान् पुरोहित pos=n,g=m,c=2,n=p
अवृत्त्या अवृत्ति pos=n,g=f,c=3,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
प्रजहतो दृश् pos=vi
दृष्ट्वा किम् pos=i
किम् जीवित pos=n,g=n,c=3,n=s
जीवितेन त्वद् pos=n,g=,c=6,n=s