Original

यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले ।न तदा जीवितेनार्थो भविता तव संजय ॥ १६ ॥

Segmented

यदा माम् च एव भार्याम् च द्रष्टासि भृश-दुर्बले न तदा जीवितेन अर्थः भविता तव संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
भृश भृश pos=a,comp=y
दुर्बले दुर्बल pos=a,g=n,c=7,n=s
pos=i
तदा तदा pos=i
जीवितेन जीवित pos=n,g=n,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s