Original

अहं महाकुले जाता ह्रदाद्ध्रदमिवागता ।ईश्वरी सर्वकल्याणैर्भर्त्रा परमपूजिता ॥ १४ ॥

Segmented

अहम् महा-कुले जाता ह्रदात् ह्रदम् इव आगता ईश्वरी सर्व-कल्याणैः भर्त्रा परम-पूजिता

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
ह्रदात् ह्रद pos=n,g=m,c=5,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
इव इव pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
ईश्वरी ईश्वरा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
कल्याणैः कल्याण pos=n,g=n,c=3,n=p
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
परम परम pos=a,comp=y
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part