Original

पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् ।दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ॥ १३ ॥

Segmented

पति-पुत्र-वधात् एतत् परमम् दुःखम् अब्रवीत् दारिद्र्यम् इति यत् प्रोक्तम् पर्याय-मरणम् हि तत्

Analysis

Word Lemma Parse
पति पति pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दारिद्र्यम् दारिद्र्य pos=n,g=n,c=1,n=s
इति इति pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
पर्याय पर्याय pos=n,comp=y
मरणम् मरण pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s