Original

यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे ।तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ॥ १० ॥

Segmented

यस्य हि अर्थ-अभिनिर्वृत्त्याम् भवन्ति आप्यायिताः परे तस्य अर्थ-सिद्धिः नियता नयेषु अर्थ-अनुसारिनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
अभिनिर्वृत्त्याम् अभिनिर्वृत्ति pos=n,g=f,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
आप्यायिताः आप्यायय् pos=va,g=m,c=1,n=p,f=part
परे पर pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
नियता नियम् pos=va,g=f,c=1,n=s,f=part
नयेषु नय pos=n,g=m,c=7,n=p
अर्थ अर्थ pos=n,comp=y
अनुसारिनः अनुसारिन् pos=a,g=m,c=6,n=s