Original

विदुरोवाच ।अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि ।निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ॥ १ ॥

Segmented

विदुरा उवाच अथ एतस्याम् अवस्थायाम् पौरुषम् हातुम् इच्छसि निहा-सेवितम् मार्गम् गमिष्यसि अचिरात् इव

Analysis

Word Lemma Parse
विदुरा विदुरा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
एतस्याम् एतद् pos=n,g=f,c=7,n=s
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
हातुम् हा pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
निहा निहा pos=va,comp=y,f=part
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
अचिरात् अचिरात् pos=i
इव इव pos=i