Original

अप्यरेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज ।अपि वा संशयं प्राप्य जीवितेऽपि पराक्रम ॥ ९ ॥

Segmented

अपि अरि आरुजन् दंष्ट्राम् आशु एव निधनम् व्रज अपि वा संशयम् प्राप्य जीविते ऽपि पराक्रम

Analysis

Word Lemma Parse
अपि अपि pos=i
अरि अरि pos=n,g=m,c=6,n=s
आरुजन् आरुज् pos=va,g=m,c=1,n=s,f=part
दंष्ट्राम् दंष्ट्र pos=n,g=f,c=2,n=s
आशु आशु pos=i
एव एव pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
अपि अपि pos=i
वा वा pos=i
संशयम् संशय pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
जीविते जीवित pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
पराक्रम पराक्रम् pos=v,p=2,n=s,l=lot