Original

उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः ।अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः ॥ ७ ॥

Segmented

उत्तिष्ठ हे कापुरुष मा शेष्व एवम् पराजितः अमित्रान् नन्दयन् सर्वान् निर्मानः बन्धु-शोक-दः

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
हे हे pos=i
कापुरुष कापुरुष pos=n,g=m,c=8,n=s
मा मा pos=i
शेष्व शी pos=v,p=2,n=s,l=lot
एवम् एवम् pos=i
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
नन्दयन् नन्दय् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
निर्मानः निर्मान pos=a,g=m,c=1,n=s
बन्धु बन्धु pos=n,comp=y
शोक शोक pos=n,comp=y
दः pos=a,g=m,c=1,n=s