Original

न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्यसि ।निर्मन्युरुपशाखीयः पुरुषः क्लीबसाधनः ॥ ५ ॥

Segmented

न मया त्वम् न पित्रा असि जातः क्व अभ्यागतः हि असि निर्मन्युः उपशाखीयः पुरुषः क्लीब-साधनः

Analysis

Word Lemma Parse
pos=i
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
जातः जन् pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
अभ्यागतः अभ्यागम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
निर्मन्युः निर्मन्यु pos=a,g=m,c=1,n=s
उपशाखीयः उपशाखीय pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
क्लीब क्लीब pos=a,comp=y
साधनः साधन pos=n,g=m,c=1,n=s