Original

यमाजीवन्ति पुरुषं सर्वभूतानि संजय ।पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत् ॥ ४० ॥

Segmented

यम् आजीवन्ति पुरुषम् सर्व-भूतानि संजय पक्वम् द्रुमम् इव आसाद्य तस्य जीवितम् अर्थवत्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आजीवन्ति आजीव् pos=v,p=3,n=p,l=lat
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
संजय संजय pos=n,g=m,c=8,n=s
पक्वम् पक्व pos=a,g=m,c=2,n=s
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
इव इव pos=i
आसाद्य आसादय् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=1,n=s